Original

ते वध्यमानाः समरे नाजहुः पाण्डवं तदा ।दह्यमाना यथा राजञ्शलभा इव पावकम् ॥ ७ ॥

Segmented

ते वध्यमानाः समरे न अजहुः पाण्डवम् तदा दह्यमाना यथा राजञ् शलभा इव पावकम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
pos=i
अजहुः हा pos=v,p=3,n=p,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
तदा तदा pos=i
दह्यमाना दह् pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
शलभा शलभ pos=n,g=m,c=1,n=p
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s