Original

लोहितैः सिच्यमानानि शस्त्राणि कवचानि च ।महारङ्गानुरक्तानि वस्त्राणीव चकाशिरे ॥ ६८ ॥

Segmented

लोहितैः सिच्यमानानि शस्त्राणि कवचानि च महा-रङ्ग-अनुरक्तानि वस्त्राणि इव चकाशिरे

Analysis

Word Lemma Parse
लोहितैः लोहित pos=n,g=n,c=3,n=p
सिच्यमानानि सिच् pos=va,g=n,c=1,n=p,f=part
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
कवचानि कवच pos=n,g=n,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रङ्ग रङ्ग pos=n,comp=y
अनुरक्तानि अनुरञ्ज् pos=va,g=n,c=1,n=p,f=part
वस्त्राणि वस्त्र pos=n,g=n,c=1,n=p
इव इव pos=i
चकाशिरे काश् pos=v,p=3,n=p,l=lit