Original

संसक्तेषु च योधेषु वर्तमाने च संकुले ।कबन्धान्युत्थितानि स्म शतशोऽथ सहस्रशः ॥ ६७ ॥

Segmented

संसक्तेषु च योधेषु वर्तमाने च संकुले कबन्धान्य् उत्थितानि स्म शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
संसक्तेषु संसञ्ज् pos=va,g=m,c=7,n=p,f=part
pos=i
योधेषु योध pos=n,g=m,c=7,n=p
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
pos=i
संकुले संकुल pos=n,g=n,c=7,n=s
कबन्धान्य् कबन्ध pos=n,g=n,c=1,n=p
उत्थितानि उत्था pos=va,g=n,c=1,n=p,f=part
स्म स्म pos=i
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i