Original

समासक्तस्य चान्येन अविज्ञातस्तथापरः ।जहार समरे प्राणान्नानाशस्त्रैरनेकधा ॥ ६६ ॥

Segmented

समासक्तस्य च अन्येन अविज्ञातस् तथा अपरः जहार समरे प्राणान् नाना शस्त्रैः अनेकधा

Analysis

Word Lemma Parse
समासक्तस्य समासञ्ज् pos=va,g=m,c=6,n=s,f=part
pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
अविज्ञातस् अविज्ञात pos=a,g=m,c=1,n=s
तथा तथा pos=i
अपरः अपर pos=n,g=m,c=1,n=s
जहार हृ pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
नाना नाना pos=i
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
अनेकधा अनेकधा pos=i