Original

मुष्टियुद्धं महच्चासीद्योधानां तत्र भारत ।तथा केशग्रहश्चोग्रो बाहुयुद्धं च केवलम् ॥ ६५ ॥

Segmented

मुष्टि-युद्धम् महच् च आसीत् योधानाम् तत्र भारत तथा केश-ग्रहः च उग्रः बाहु-युद्धम् च केवलम्

Analysis

Word Lemma Parse
मुष्टि मुष्टि pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
महच् महत् pos=a,g=n,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
योधानाम् योध pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
तथा तथा pos=i
केश केश pos=n,comp=y
ग्रहः ग्रह pos=n,g=m,c=1,n=s
pos=i
उग्रः उग्र pos=a,g=m,c=1,n=s
बाहु बाहु pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
pos=i
केवलम् केवल pos=a,g=n,c=1,n=s