Original

मृतमन्यो महाराज पद्भ्यां ताडितवांस्तदा ।जीवतश्च तथैवान्यः शस्त्रं काये न्यमज्जयत् ॥ ६४ ॥

Segmented

मृतम् अन्यो महा-राज पद्भ्याम् ताडितवांस् तदा जीवतः च तथा एव अन्यः शस्त्रम् काये न्यमज्जयत्

Analysis

Word Lemma Parse
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
अन्यो अन्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
ताडितवांस् ताडय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
जीवतः जीव् pos=va,g=m,c=6,n=s,f=part
pos=i
तथा तथा pos=i
एव एव pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
काये काय pos=n,g=m,c=7,n=s
न्यमज्जयत् निमज्जय् pos=v,p=3,n=s,l=lan