Original

उद्यम्य च भुजावन्यो निक्षिप्य च महीतले ।पदा चोरः समाक्रम्य स्फुरतो व्यहनच्छिरः ॥ ६३ ॥

Segmented

उद्यम्य च भुजाव् अन्यो निक्षिप्य च मही-तले पदा चोरः समाक्रम्य स्फुरतो व्यहनत् शिरः

Analysis

Word Lemma Parse
उद्यम्य उद्यम् pos=vi
pos=i
भुजाव् भुज pos=n,g=m,c=2,n=d
अन्यो अन्य pos=n,g=m,c=1,n=s
निक्षिप्य निक्षिप् pos=vi
pos=i
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
पदा पद् pos=n,g=m,c=3,n=s
चोरः चोर pos=n,g=m,c=1,n=s
समाक्रम्य समाक्रम् pos=vi
स्फुरतो स्फुर् pos=va,g=m,c=6,n=s,f=part
व्यहनत् विहन् pos=v,p=3,n=s,l=lun
शिरः शिरस् pos=n,g=n,c=2,n=s