Original

नाराचैर्निहतश्चापि निपपात महागजः ।पर्वतस्येव शिखरं वज्रभग्नं महीतले ॥ ६१ ॥

Segmented

नाराचैः निहतः च अपि निपपात महा-गजः पर्वतस्य इव शिखरम् वज्र-भग्नम् मही-तले

Analysis

Word Lemma Parse
नाराचैः नाराच pos=n,g=m,c=3,n=p
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
निपपात निपत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
गजः गज pos=n,g=m,c=1,n=s
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
इव इव pos=i
शिखरम् शिखर pos=n,g=n,c=1,n=s
वज्र वज्र pos=n,comp=y
भग्नम् भञ्ज् pos=va,g=n,c=1,n=s,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s