Original

रथं नागाः समासाद्य धुरि गृह्य च मारिष ।व्याक्षिपन्सहसा तत्र घोररूपे महामृधे ॥ ६० ॥

Segmented

रथम् नागाः समासाद्य धुरि गृह्य च मारिष व्याक्षिपन् सहसा तत्र घोर-रूपे महा-मृधे

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
नागाः नाग pos=n,g=m,c=1,n=p
समासाद्य समासादय् pos=vi
धुरि धुर् pos=n,g=f,c=7,n=s
गृह्य ग्रह् pos=vi
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
व्याक्षिपन् व्याक्षिप् pos=v,p=3,n=p,l=lan
सहसा सहसा pos=i
तत्र तत्र pos=i
घोर घोर pos=a,comp=y
रूपे रूप pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s