Original

ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः ।अगच्छन्विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः ॥ ६ ॥

Segmented

ते त्व् अर्जुनम् समासाद्य योधाः शत-सहस्रशस् अगच्छन् विलयम् सर्वे तार्क्ष्यम् दृष्ट्वा इव पन्नगाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
त्व् तु pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
योधाः योध pos=n,g=m,c=1,n=p
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i
अगच्छन् गम् pos=v,p=3,n=p,l=lan
विलयम् विलय pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
तार्क्ष्यम् तार्क्ष्य pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
इव इव pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p