Original

सरथं सादिनं तत्र अपरे तु महागजाः ।भूमावमृद्नन्वेगेन सवर्माणं पताकिनम् ॥ ५९ ॥

Segmented

स रथम् सादिनम् तत्र अपरे तु महा-गजाः भूमाव् अमृद्नन् वेगेन स वर्मानम् पताकिनम्

Analysis

Word Lemma Parse
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
सादिनम् सादिन् pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
अपरे अपर pos=n,g=m,c=1,n=p
तु तु pos=i
महा महत् pos=a,comp=y
गजाः गज pos=n,g=m,c=1,n=p
भूमाव् भूमि pos=n,g=f,c=7,n=s
अमृद्नन् मृद् pos=v,p=3,n=p,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
pos=i
वर्मानम् वर्मन् pos=n,g=m,c=2,n=s
पताकिनम् पताकिन् pos=a,g=m,c=2,n=s