Original

निगृह्य च गदाः केचित्पार्श्वस्थैर्भृशदारुणैः ।रथाश्वसादिभिस्तत्र संभिन्ना न्यपतन्भुवि ॥ ५८ ॥

Segmented

निगृह्य च गदाः केचित् पार्श्व-स्थैः भृश-दारुणैः रथ-अश्व-सादिन् तत्र संभिन्ना न्यपतन् भुवि

Analysis

Word Lemma Parse
निगृह्य निग्रह् pos=vi
pos=i
गदाः गदा pos=n,g=f,c=2,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
पार्श्व पार्श्व pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p
भृश भृश pos=a,comp=y
दारुणैः दारुण pos=a,g=m,c=3,n=p
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
सादिन् सादिन् pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
संभिन्ना सम्भिद् pos=va,g=m,c=1,n=p,f=part
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
भुवि भू pos=n,g=f,c=7,n=s