Original

प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे ।निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः ॥ ५७ ॥

Segmented

प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु च अपरे निगृहीता भृशम् नागाः प्रास-तोमर-शक्तिभिः

Analysis

Word Lemma Parse
प्रतिमानेषु प्रतिमान pos=n,g=n,c=7,n=p
कुम्भेषु कुम्भ pos=n,g=m,c=7,n=p
दन्तवेष्टेषु दन्तवेष्ट pos=n,g=m,c=7,n=p
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
निगृहीता निग्रह् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i
नागाः नाग pos=n,g=m,c=1,n=p
प्रास प्रास pos=n,comp=y
तोमर तोमर pos=n,comp=y
शक्तिभिः शक्ति pos=n,g=f,c=3,n=p