Original

पदातीनां तु सहसा प्रद्रुतानां महामृधे ।उत्सृज्याभरणं तूर्णमवप्लुत्य रणाजिरे ॥ ५५ ॥

Segmented

पदातीनाम् तु सहसा प्रद्रुतानाम् महा-मृधे उत्सृज्य आभरणम् तूर्णम् अवप्लुत्य रण-अजिरे

Analysis

Word Lemma Parse
पदातीनाम् पदाति pos=n,g=m,c=6,n=p
तु तु pos=i
सहसा सहसा pos=i
प्रद्रुतानाम् प्रद्रु pos=va,g=m,c=6,n=p,f=part
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
उत्सृज्य उत्सृज् pos=vi
आभरणम् आभरण pos=n,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
अवप्लुत्य अवप्लु pos=vi
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s