Original

पादातैराहता नागा विवरेषु समन्ततः ।चक्रुरार्तस्वरं घोरं व्यद्रवन्त दिशो दश ॥ ५४ ॥

Segmented

पादातैः आहता नागा विवरेषु समन्ततः चक्रुः आर्त-स्वरम् घोरम् व्यद्रवन्त दिशो दश

Analysis

Word Lemma Parse
पादातैः पादात pos=n,g=m,c=3,n=p
आहता आहन् pos=va,g=m,c=1,n=p,f=part
नागा नाग pos=n,g=m,c=1,n=p
विवरेषु विवर pos=n,g=n,c=7,n=p
समन्ततः समन्ततः pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
व्यद्रवन्त विद्रु pos=v,p=3,n=p,l=lan
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p