Original

साश्वारोहांश्च तुरगान्विषाणैर्बिभिदू रणे ।अपरांश्चिक्षिपुर्वेगात्प्रगृह्यातिबलास्तथा ॥ ५३ ॥

Segmented

स अश्व-आरोहान् च तुरगान् विषाणैः बिभिदू रणे अपरांः चिक्षिपुः वेगात् प्रगृह्य अति बलाः तथा

Analysis

Word Lemma Parse
pos=i
अश्व अश्व pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
pos=i
तुरगान् तुरग pos=n,g=m,c=2,n=p
विषाणैः विषाण pos=n,g=n,c=3,n=p
बिभिदू भिद् pos=v,p=3,n=p,l=lit
रणे रण pos=n,g=m,c=7,n=s
अपरांः अपर pos=n,g=m,c=2,n=p
चिक्षिपुः क्षिप् pos=v,p=3,n=p,l=lit
वेगात् वेग pos=n,g=m,c=5,n=s
प्रगृह्य प्रग्रह् pos=vi
अति अति pos=i
बलाः बल pos=n,g=m,c=1,n=p
तथा तथा pos=i