Original

विद्राव्य च बहूनश्वान्नागा राजन्बलोत्कटाः ।विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम् ॥ ५२ ॥

Segmented

विद्राव्य च बहून् अश्वान् नागा राजन् बल-उत्कटाः विषाणैः च अपरे जघ्नुः ममृदुः च अपरे भृशम्

Analysis

Word Lemma Parse
विद्राव्य विद्रावय् pos=vi
pos=i
बहून् बहु pos=a,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
नागा नाग pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
बल बल pos=n,comp=y
उत्कटाः उत्कट pos=a,g=m,c=1,n=p
विषाणैः विषाण pos=n,g=n,c=3,n=p
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
ममृदुः मृद् pos=v,p=3,n=p,l=lit
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i