Original

नागा हयान्समासाद्य विक्षिपन्तो बहूनथ ।द्रावयामासुरत्युग्रास्तत्र तत्र तदा तदा ॥ ५१ ॥

Segmented

नागा हयान् समासाद्य विक्षिपन्तो बहून् अथ द्रावयामासुः अति उग्राः तत्र तत्र तदा तदा

Analysis

Word Lemma Parse
नागा नाग pos=n,g=m,c=1,n=p
हयान् हय pos=n,g=m,c=2,n=p
समासाद्य समासादय् pos=vi
विक्षिपन्तो विक्षिप् pos=va,g=m,c=1,n=p,f=part
बहून् बहु pos=a,g=m,c=2,n=p
अथ अथ pos=i
द्रावयामासुः द्रावय् pos=v,p=3,n=p,l=lit
अति अति pos=i
उग्राः उग्र pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
तदा तदा pos=i
तदा तदा pos=i