Original

रथी नागं समासाद्य विचरन्रणमूर्धनि ।प्रेषयामास कालाय शरैः संनतपर्वभिः ॥ ५० ॥

Segmented

रथी नागम् समासाद्य विचरन् रण-मूर्ध्नि प्रेषयामास कालाय शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
रथी रथिन् pos=n,g=m,c=1,n=s
नागम् नाग pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
कालाय काल pos=n,g=m,c=4,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p