Original

ते सृजन्तः शरव्रातान्किरन्तोऽर्जुनमाहवे ।अभ्यद्रवन्त समरे वार्योघा इव सागरम् ॥ ५ ॥

Segmented

ते सृजन्तः शर-व्रातान् किरन्तो ऽर्जुनम् आहवे अभ्यद्रवन्त समरे वारि-ओघाः इव सागरम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सृजन्तः सृज् pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
व्रातान् व्रात pos=n,g=m,c=2,n=p
किरन्तो कृ pos=va,g=m,c=1,n=p,f=part
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
समरे समर pos=n,g=n,c=7,n=s
वारि वारि pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
इव इव pos=i
सागरम् सागर pos=n,g=m,c=2,n=s