Original

अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम् ।अभ्ययुः समरे राजंस्ततो युद्धमवर्तत ॥ ४४ ॥

Segmented

अथ पाण्डु-सुताः सर्वे परिवार्य युधिष्ठिरम् अभ्ययुः समरे राजंस् ततो युद्धम् अवर्तत

Analysis

Word Lemma Parse
अथ अथ pos=i
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan
समरे समर pos=n,g=m,c=7,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan