Original

तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः ।अभ्यवर्तन्त सहिताः परीप्सन्तो नराधिपम् ॥ ४३ ॥

Segmented

तम् तु कृच्छ्र-गतम् दृष्ट्वा कर्ण-द्रौणि-कृप-आदयः अभ्यवर्तन्त सहिताः परीप्सन्तो नराधिपम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
कृच्छ्र कृच्छ्र pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
कर्ण कर्ण pos=n,comp=y
द्रौणि द्रौणि pos=n,comp=y
कृप कृप pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
सहिताः सहित pos=a,g=m,c=1,n=p
परीप्सन्तो परीप्स् pos=va,g=m,c=1,n=p,f=part
नराधिपम् नराधिप pos=n,g=m,c=2,n=s