Original

हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव ।उत्तमं व्यसनं प्राप्तो भूमावेव व्यतिष्ठत ॥ ४२ ॥

Segmented

हत-अश्वात् तु रथात् तस्माद् अवप्लुत्य सुतस् तव उत्तमम् व्यसनम् प्राप्तो भूमाव् एव व्यतिष्ठत

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=m,c=5,n=s
तु तु pos=i
रथात् रथ pos=n,g=m,c=5,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
सुतस् सुत pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
भूमाव् भूमि pos=n,g=f,c=7,n=s
एव एव pos=i
व्यतिष्ठत विष्ठा pos=v,p=3,n=s,l=lan