Original

षष्ठेन च ध्वजं राज्ञः सप्तमेन च कार्मुकम् ।अष्टमेन तथा खड्गं पातयामास भूतले ।पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयद्भृशम् ॥ ४१ ॥

Segmented

षष्ठेन च ध्वजम् राज्ञः सप्तमेन च कार्मुकम् अष्टमेन तथा खड्गम् पातयामास भू-तले पञ्चभिः नृपतिम् च अपि धर्मराजो ऽर्दयद् भृशम्

Analysis

Word Lemma Parse
षष्ठेन षष्ठ pos=a,g=m,c=3,n=s
pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
सप्तमेन सप्तम pos=a,g=m,c=3,n=s
pos=i
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
अष्टमेन अष्टम pos=a,g=m,c=3,n=s
तथा तथा pos=i
खड्गम् खड्ग pos=n,g=m,c=2,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
नृपतिम् नृपति pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
ऽर्दयद् अर्दय् pos=v,p=3,n=s,l=lan_unaug
भृशम् भृशम् pos=i