Original

चतुर्भिश्चतुरो वाहांस्तस्य हत्वा महारथः ।पञ्चमेन शिरः कायात्सारथेस्तु समाक्षिपत् ॥ ४० ॥

Segmented

चतुर्भिः चतुरो वाहांस् तस्य हत्वा महा-रथः पञ्चमेन शिरः कायात् सारथेस् तु समाक्षिपत्

Analysis

Word Lemma Parse
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरो चतुर् pos=n,g=m,c=2,n=p
वाहांस् वाह pos=n,g=m,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
हत्वा हन् pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
पञ्चमेन पञ्चम pos=a,g=m,c=3,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कायात् काय pos=n,g=m,c=5,n=s
सारथेस् सारथि pos=n,g=m,c=6,n=s
तु तु pos=i
समाक्षिपत् समाक्षिप् pos=v,p=3,n=s,l=lan