Original

त्रिगर्तराजः समरे भ्रातृभिः परिवारितः ।पुत्रैश्चैव महेष्वासैर्नानाशस्त्रधरैर्युधि ॥ ४ ॥

Segmented

त्रिगर्त-राजः समरे भ्रातृभिः परिवारितः पुत्रैः च एव महा-इष्वासैः नाना शस्त्र-धरैः युधि

Analysis

Word Lemma Parse
त्रिगर्त त्रिगर्त pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
इष्वासैः इष्वास pos=n,g=m,c=3,n=p
नाना नाना pos=i
शस्त्र शस्त्र pos=n,comp=y
धरैः धर pos=a,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s