Original

ततो युधिष्ठिरो राजा हेमपुङ्खाञ्शिलीमुखान् ।दुर्योधनाय चिक्षेप त्रयोदश शिलाशितान् ॥ ३९ ॥

Segmented

ततो युधिष्ठिरो राजा हेम-पुङ्खान् शिलीमुखान् दुर्योधनाय चिक्षेप त्रयोदश शिला-शितान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
शिलीमुखान् शिलीमुख pos=n,g=m,c=2,n=p
दुर्योधनाय दुर्योधन pos=n,g=m,c=4,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
शिला शिला pos=n,comp=y
शितान् शा pos=va,g=m,c=2,n=p,f=part