Original

तमापतन्तं सहसा तव पुत्रं महाबलम् ।धर्मराजो द्रुतं विद्ध्वा तिष्ठ तिष्ठेति चाब्रवीत् ॥ ३७ ॥

Segmented

तम् आपतन्तम् सहसा तव पुत्रम् महा-बलम् धर्मराजो द्रुतम् विद्ध्वा तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सहसा सहसा pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
द्रुतम् द्रुतम् pos=i
विद्ध्वा व्यध् pos=vi
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan