Original

युधिष्ठिरं महाराज विसृजन्तं शरान्बहून् ।स्वयं दुर्योधनो राजा प्रत्यगृह्णादभीतवत् ॥ ३६ ॥

Segmented

युधिष्ठिरम् महा-राज विसृजन्तम् शरान् बहून् स्वयम् दुर्योधनो राजा प्रत्यगृह्णाद् अभीत-वत्

Analysis

Word Lemma Parse
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विसृजन्तम् विसृज् pos=va,g=m,c=2,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
स्वयम् स्वयम् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रत्यगृह्णाद् प्रतिग्रह् pos=v,p=3,n=s,l=lan
अभीत अभीत pos=a,comp=y
वत् वत् pos=i