Original

ताञ्जित्वा समरे जिष्णुः संशप्तकगणान्बहून् ।रराज स महाराज विधूमोऽग्निरिव ज्वलन् ॥ ३५ ॥

Segmented

ताञ् जित्वा समरे जिष्णुः संशप्तक-गणान् बहून् रराज स महा-राज विधूमो ऽग्निः इव ज्वलन्

Analysis

Word Lemma Parse
ताञ् तद् pos=n,g=m,c=2,n=p
जित्वा जि pos=vi
समरे समर pos=n,g=n,c=7,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
संशप्तक संशप्तक pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
रराज राज् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विधूमो विधूम pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part