Original

वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना ।प्रायशो विमुखं सर्वं नावतिष्ठत संयुगे ॥ ३४ ॥

Segmented

वध्यमानम् तु तत् सैन्यम् पाण्डु-पुत्रेण धन्विना प्रायशो विमुखम् सर्वम् न अवतिष्ठत संयुगे

Analysis

Word Lemma Parse
वध्यमानम् वध् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
धन्विना धन्विन् pos=a,g=m,c=3,n=s
प्रायशो प्रायशस् pos=i
विमुखम् विमुख pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
अवतिष्ठत अवस्था pos=v,p=3,n=s,l=lan
संयुगे संयुग pos=n,g=n,c=7,n=s