Original

नासीच्चक्रपथश्चैव पाण्डवस्य महात्मनः ।निघ्नतः शात्रवान्भल्लैर्हस्त्यश्वं चामितं महत् ॥ ३१ ॥

Segmented

न आसीत् चक्र-पथः च एव पाण्डवस्य महात्मनः निघ्नतः शात्रवान् भल्लैः हस्ति-अश्वम् च अमितम् महत्

Analysis

Word Lemma Parse
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
चक्र चक्र pos=n,comp=y
पथः पथ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
निघ्नतः निहन् pos=va,g=m,c=6,n=s,f=part
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
हस्ति हस्तिन् pos=n,comp=y
अश्वम् अश्व pos=n,g=n,c=2,n=s
pos=i
अमितम् अमित pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s