Original

निहतै राजपुत्रैश्च क्षत्रियैश्च महाबलैः ।हस्तिभिः पतितैश्चैव तुरगैश्चाभवन्मही ।अगम्यमार्गा समरे विशीर्णैरिव पर्वतैः ॥ ३० ॥

Segmented

निहतै राज-पुत्रैः च क्षत्रियैः च महा-बलैः हस्तिभिः पतितैः च एव तुरगैः च अभवत् मही अगम्य-मार्गा समरे विशीर्णैः इव पर्वतैः

Analysis

Word Lemma Parse
निहतै निहन् pos=va,g=m,c=3,n=p,f=part
राज राजन् pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
हस्तिभिः हस्तिन् pos=n,g=m,c=3,n=p
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
pos=i
एव एव pos=i
तुरगैः तुरग pos=n,g=m,c=3,n=p
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
मही मही pos=n,g=f,c=1,n=s
अगम्य अगम्य pos=a,comp=y
मार्गा मार्ग pos=n,g=f,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
विशीर्णैः विशृ pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
पर्वतैः पर्वत pos=n,g=m,c=3,n=p