Original

सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च ।शरीराणि व्यदृश्यन्त हतानां च महीतले ।गन्धर्वनगराकारं घोरमायोधनं तदा ॥ २९ ॥

Segmented

सु स्रग्विन् सु वासांसि चन्दनेन उक्षितानि च शरीराणि व्यदृश्यन्त हतानाम् च मही-तले गन्धर्वनगर-आकारम् घोरम् आयोधनम् तदा

Analysis

Word Lemma Parse
सु सु pos=i
स्रग्विन् स्रग्विन् pos=a,g=n,c=1,n=p
सु सु pos=i
वासांसि वासस् pos=n,g=n,c=1,n=p
चन्दनेन चन्दन pos=n,g=n,c=3,n=s
उक्षितानि उक्ष् pos=va,g=n,c=1,n=p,f=part
pos=i
शरीराणि शरीर pos=n,g=n,c=1,n=p
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
हतानाम् हन् pos=va,g=m,c=6,n=p,f=part
pos=i
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
गन्धर्वनगर गन्धर्वनगर pos=n,comp=y
आकारम् आकार pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
आयोधनम् आयोधन pos=n,g=n,c=1,n=s
तदा तदा pos=i