Original

हाराणामथ निष्काणां तनुत्राणां च भारत ।छत्राणां व्यजनानां च शिरसां मुकुटैः सह ।अश्रूयत महाञ्शब्दस्तत्र तत्र विशां पते ॥ २७ ॥

Segmented

हाराणाम् अथ निष्काणाम् तनुत्राणाम् च भारत छत्राणाम् व्यजनानाम् च शिरसाम् मुकुटैः सह अश्रूयत महाञ् शब्दस् तत्र तत्र विशाम् पते

Analysis

Word Lemma Parse
हाराणाम् हार pos=n,g=m,c=6,n=p
अथ अथ pos=i
निष्काणाम् निष्क pos=n,g=n,c=6,n=p
तनुत्राणाम् तनुत्र pos=n,g=n,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
छत्राणाम् छत्त्र pos=n,g=n,c=6,n=p
व्यजनानाम् व्यजन pos=n,g=n,c=6,n=p
pos=i
शिरसाम् शिरस् pos=n,g=n,c=6,n=p
मुकुटैः मुकुट pos=n,g=m,c=3,n=p
सह सह pos=i
अश्रूयत श्रु pos=v,p=3,n=s,l=lan
महाञ् महत् pos=a,g=m,c=1,n=s
शब्दस् शब्द pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s