Original

शतघ्नीनां सचक्राणां भुजानामूरुभिः सह ।कण्ठसूत्राङ्गदानां च केयूराणां च मारिष ॥ २६ ॥

Segmented

शतघ्नीनाम् स चक्रानाम् भुजानाम् ऊरुभिः सह कण्ठ-सूत्र-अङ्गदानाम् च केयूराणाम् च मारिष

Analysis

Word Lemma Parse
शतघ्नीनाम् शतघ्नी pos=n,g=f,c=6,n=p
pos=i
चक्रानाम् चक्र pos=n,g=f,c=6,n=p
भुजानाम् भुज pos=n,g=m,c=6,n=p
ऊरुभिः ऊरु pos=n,g=m,c=3,n=p
सह सह pos=i
कण्ठ कण्ठ pos=n,comp=y
सूत्र सूत्र pos=n,comp=y
अङ्गदानाम् अङ्गद pos=n,g=n,c=6,n=p
pos=i
केयूराणाम् केयूर pos=n,g=m,c=6,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s