Original

अक्षाणामथ योक्त्राणां चक्राणां रश्मिभिः सह ।कूबराणां वरूथानां पृषत्कानां च संयुगे ॥ २४ ॥

Segmented

अक्षाणाम् अथ योक्त्राणाम् चक्राणाम् रश्मिभिः सह कूबराणाम् वरूथानाम् पृषत्कानाम् च संयुगे

Analysis

Word Lemma Parse
अक्षाणाम् अक्ष pos=n,g=m,c=6,n=p
अथ अथ pos=i
योक्त्राणाम् योक्त्र pos=n,g=n,c=6,n=p
चक्राणाम् चक्र pos=n,g=n,c=6,n=p
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
सह सह pos=i
कूबराणाम् कूबर pos=n,g=n,c=6,n=p
वरूथानाम् वरूथ pos=n,g=n,c=6,n=p
पृषत्कानाम् पृषत्क pos=n,g=m,c=6,n=p
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s