Original

ध्वजानां छिद्यमानानां कार्मुकाणां च संयुगे ।रथानां सपताकानां तूणीराणां शरैः सह ॥ २३ ॥

Segmented

ध्वजानाम् छिद्यमानानाम् कार्मुकाणाम् च संयुगे रथानाम् स पताका तूणीराणाम् शरैः सह

Analysis

Word Lemma Parse
ध्वजानाम् ध्वज pos=n,g=m,c=6,n=p
छिद्यमानानाम् छिद् pos=va,g=m,c=6,n=p,f=part
कार्मुकाणाम् कार्मुक pos=n,g=n,c=6,n=p
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
pos=i
पताका पताका pos=n,g=m,c=6,n=p
तूणीराणाम् तूणीर pos=n,g=m,c=6,n=p
शरैः शर pos=n,g=m,c=3,n=p
सह सह pos=i