Original

अभ्यर्दितस्तु तैर्जिष्णुः शक्रतुल्यपराक्रमः ।ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः ।ततः शरसहस्राणि प्रादुरासन्विशां पते ॥ २२ ॥

Segmented

अभ्यर्दितस् तु तैः जिष्णुः शक्र-तुल्य-पराक्रमः ऐन्द्रम् अस्त्रम् अमेय-आत्मा प्रादुश्चक्रे महा-रथः ततः शर-सहस्राणि प्रादुरासन् विशाम् पते

Analysis

Word Lemma Parse
अभ्यर्दितस् अभ्यर्दय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तैः तद् pos=n,g=m,c=3,n=p
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रादुश्चक्रे प्रादुष्कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s