Original

ततः संशप्तकाः सर्वे परिवार्य धनंजयम् ।शस्त्रौघैर्ममृदुः क्रुद्धा नादयन्तो दिशो दश ॥ २१ ॥

Segmented

ततः संशप्तकाः सर्वे परिवार्य धनंजयम् शस्त्र-ओघैः ममृदुः क्रुद्धा नादयन्तो दिशो दश

Analysis

Word Lemma Parse
ततः ततस् pos=i
संशप्तकाः संशप्तक pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
शस्त्र शस्त्र pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
ममृदुः मृद् pos=v,p=3,n=p,l=lit
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
नादयन्तो नादय् pos=va,g=m,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p