Original

ततो रजतपुङ्खेन राज्ञः शीर्षं महात्मनः ।मित्रदेवस्य चिच्छेद क्षुरप्रेण महायशाः ।सुशर्माणं च संक्रुद्धो जत्रुदेशे समार्दयत् ॥ २० ॥

Segmented

ततो रजत-पुङ्खेन राज्ञः शीर्षम् महात्मनः सुशर्माणम् च संक्रुद्धो जत्रु-देशे समार्दयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रजत रजत pos=n,comp=y
पुङ्खेन पुङ्ख pos=n,g=m,c=3,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
शीर्षम् शीर्ष pos=n,g=n,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
जत्रु जत्रु pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
समार्दयत् समर्दय् pos=v,p=3,n=s,l=lan