Original

प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह ।शाल्वाः संशप्तकाश्चैव नारायणबलं च यत् ॥ २ ॥

Segmented

प्रत्युद्ययुस् त्रिगर्तास् तम् शिबयः कौरवैः सह शाल्वाः संशप्तकाः च एव नारायण-बलम् च यत्

Analysis

Word Lemma Parse
प्रत्युद्ययुस् प्रत्युद्या pos=v,p=3,n=p,l=lit
त्रिगर्तास् त्रिगर्त pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
शिबयः शिबि pos=n,g=m,c=1,n=p
कौरवैः कौरव pos=n,g=m,c=3,n=p
सह सह pos=i
शाल्वाः शाल्व pos=n,g=m,c=1,n=p
संशप्तकाः संशप्तक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
नारायण नारायण pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s