Original

ततः शरशतैर्भूयः संशप्तकगणान्वशी ।पातयामास संक्रुद्धः शतशोऽथ सहस्रशः ॥ १९ ॥

Segmented

ततः शर-शतैः भूयः संशप्तक-गणान् वशी पातयामास संक्रुद्धः शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
भूयः भूयस् pos=i
संशप्तक संशप्तक pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
वशी वशिन् pos=a,g=m,c=1,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i