Original

तं निहत्य शितैर्बाणैर्मित्रवर्माणमाक्षिपत् ।वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष ॥ १८ ॥

Segmented

तम् निहत्य शितैः बाणैः मित्रवर्माणम् आक्षिपत् वत्सदन्तेन तीक्ष्णेन सारथिम् च अस्य मारिष

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
मित्रवर्माणम् मित्रवर्मन् pos=n,g=m,c=2,n=s
आक्षिपत् आक्षिप् pos=v,p=3,n=s,l=lan
वत्सदन्तेन वत्सदन्त pos=n,g=m,c=3,n=s
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s