Original

ततः सुनिशितैर्बाणै राज्ञस्तस्य महच्छिरः ।कुण्डलोपचितं कायाच्चकर्त पृतनान्तरे ॥ १७ ॥

Segmented

ततः सु निशितैः बाणै राज्ञस् तस्य महत् शिरः कुण्डल-उपचितम् कायाच् चकर्त पृतना-अन्तरे

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणै बाण pos=n,g=m,c=3,n=p
राज्ञस् राजन् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महत् महत् pos=a,g=n,c=2,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कुण्डल कुण्डल pos=n,comp=y
उपचितम् उपचि pos=va,g=n,c=2,n=s,f=part
कायाच् काय pos=n,g=m,c=5,n=s
चकर्त कृत् pos=v,p=3,n=s,l=lit
पृतना पृतना pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s