Original

विष्वक्सेनं तु निर्भिन्नं प्रेक्ष्य पार्थो धनंजयः ।सत्यसेनं शरैस्तीक्ष्णैर्दारयित्वा महाबलः ॥ १६ ॥

Segmented

विष्वक्सेनम् तु निर्भिन्नम् प्रेक्ष्य पार्थो धनंजयः सत्यसेनम् शरैस् तीक्ष्णैः दारयित्वा महा-बलः

Analysis

Word Lemma Parse
विष्वक्सेनम् विष्वक्सेन pos=n,g=m,c=2,n=s
तु तु pos=i
निर्भिन्नम् निर्भिद् pos=va,g=m,c=2,n=s,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
सत्यसेनम् सत्यसेन pos=n,g=m,c=2,n=s
शरैस् शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
दारयित्वा दारय् pos=vi
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s