Original

स प्रतोदं पुनर्गृह्य रश्मींश्चैव महायशाः ।वाहयामास तानश्वान्सत्यसेनरथं प्रति ॥ १५ ॥

Segmented

स प्रतोदम् पुनः गृह्य रश्मींः च एव महा-यशाः वाहयामास तान् अश्वान् सत्यसेन-रथम् प्रति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रतोदम् प्रतोद pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
गृह्य ग्रह् pos=vi
रश्मींः रश्मि pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
वाहयामास वाहय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
सत्यसेन सत्यसेन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i