Original

माधवस्य तु विद्धस्य तोमरेण महारणे ।प्रतोदः प्रापतद्धस्ताद्रश्मयश्च विशां पते ॥ १४ ॥

Segmented

माधवस्य तु विद्धस्य तोमरेण महा-रणे प्रतोदः प्रापतत् हस्तात् रश्मयः च विशाम् पते

Analysis

Word Lemma Parse
माधवस्य माधव pos=n,g=m,c=6,n=s
तु तु pos=i
विद्धस्य व्यध् pos=va,g=m,c=6,n=s,f=part
तोमरेण तोमर pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
प्रतोदः प्रतोद pos=n,g=m,c=1,n=s
प्रापतत् प्रपत् pos=v,p=3,n=s,l=lan
हस्तात् हस्त pos=n,g=m,c=5,n=s
रश्मयः रश्मि pos=n,g=m,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s