Original

स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः ।अयस्मयो महाचण्डो जगाम धरणीं तदा ॥ १३ ॥

Segmented

स निर्भिद्य भुजम् सव्यम् माधवस्य महात्मनः अयस्मयो महा-चण्डः जगाम धरणीम् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निर्भिद्य निर्भिद् pos=vi
भुजम् भुज pos=n,g=m,c=2,n=s
सव्यम् सव्य pos=a,g=m,c=2,n=s
माधवस्य माधव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
अयस्मयो अयस्मय pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
चण्डः चण्ड pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
धरणीम् धरणी pos=n,g=f,c=2,n=s
तदा तदा pos=i