Original

अथेतरान्महाराज यतमानान्महारथान् ।पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत् ॥ ११ ॥

Segmented

अथ इतरान् महा-राज यतमानान् महा-रथान् पञ्चभिः पञ्चभिः बाणैः एकैकम् प्रत्यवारयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
इतरान् इतर pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यतमानान् यत् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
एकैकम् एकैक pos=n,g=m,c=2,n=s
प्रत्यवारयत् प्रतिवारय् pos=v,p=3,n=s,l=lan